Declension table of ?bhrūkuṭīracanā

Deva

FeminineSingularDualPlural
Nominativebhrūkuṭīracanā bhrūkuṭīracane bhrūkuṭīracanāḥ
Vocativebhrūkuṭīracane bhrūkuṭīracane bhrūkuṭīracanāḥ
Accusativebhrūkuṭīracanām bhrūkuṭīracane bhrūkuṭīracanāḥ
Instrumentalbhrūkuṭīracanayā bhrūkuṭīracanābhyām bhrūkuṭīracanābhiḥ
Dativebhrūkuṭīracanāyai bhrūkuṭīracanābhyām bhrūkuṭīracanābhyaḥ
Ablativebhrūkuṭīracanāyāḥ bhrūkuṭīracanābhyām bhrūkuṭīracanābhyaḥ
Genitivebhrūkuṭīracanāyāḥ bhrūkuṭīracanayoḥ bhrūkuṭīracanānām
Locativebhrūkuṭīracanāyām bhrūkuṭīracanayoḥ bhrūkuṭīracanāsu

Adverb -bhrūkuṭīracanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria