सुबन्तावली ?भ्रूकुटीरचना

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रूकुटीरचना भ्रूकुटीरचने भ्रूकुटीरचनाः
सम्बोधनम्भ्रूकुटीरचने भ्रूकुटीरचने भ्रूकुटीरचनाः
द्वितीयाभ्रूकुटीरचनाम् भ्रूकुटीरचने भ्रूकुटीरचनाः
तृतीयाभ्रूकुटीरचनया भ्रूकुटीरचनाभ्याम् भ्रूकुटीरचनाभिः
चतुर्थीभ्रूकुटीरचनायै भ्रूकुटीरचनाभ्याम् भ्रूकुटीरचनाभ्यः
पञ्चमीभ्रूकुटीरचनायाः भ्रूकुटीरचनाभ्याम् भ्रूकुटीरचनाभ्यः
षष्ठीभ्रूकुटीरचनायाः भ्रूकुटीरचनयोः भ्रूकुटीरचनानाम्
सप्तमीभ्रूकुटीरचनायाम् भ्रूकुटीरचनयोः भ्रूकुटीरचनासु

अव्यय ॰भ्रूकुटीरचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria