Declension table of ?bhrūcāpākṛṣṭamuktā

Deva

FeminineSingularDualPlural
Nominativebhrūcāpākṛṣṭamuktā bhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamuktāḥ
Vocativebhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamuktāḥ
Accusativebhrūcāpākṛṣṭamuktām bhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamuktāḥ
Instrumentalbhrūcāpākṛṣṭamuktayā bhrūcāpākṛṣṭamuktābhyām bhrūcāpākṛṣṭamuktābhiḥ
Dativebhrūcāpākṛṣṭamuktāyai bhrūcāpākṛṣṭamuktābhyām bhrūcāpākṛṣṭamuktābhyaḥ
Ablativebhrūcāpākṛṣṭamuktāyāḥ bhrūcāpākṛṣṭamuktābhyām bhrūcāpākṛṣṭamuktābhyaḥ
Genitivebhrūcāpākṛṣṭamuktāyāḥ bhrūcāpākṛṣṭamuktayoḥ bhrūcāpākṛṣṭamuktānām
Locativebhrūcāpākṛṣṭamuktāyām bhrūcāpākṛṣṭamuktayoḥ bhrūcāpākṛṣṭamuktāsu

Adverb -bhrūcāpākṛṣṭamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria