सुबन्तावली ?भ्रूचापाकृष्टमुक्ता

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रूचापाकृष्टमुक्ता भ्रूचापाकृष्टमुक्ते भ्रूचापाकृष्टमुक्ताः
सम्बोधनम्भ्रूचापाकृष्टमुक्ते भ्रूचापाकृष्टमुक्ते भ्रूचापाकृष्टमुक्ताः
द्वितीयाभ्रूचापाकृष्टमुक्ताम् भ्रूचापाकृष्टमुक्ते भ्रूचापाकृष्टमुक्ताः
तृतीयाभ्रूचापाकृष्टमुक्तया भ्रूचापाकृष्टमुक्ताभ्याम् भ्रूचापाकृष्टमुक्ताभिः
चतुर्थीभ्रूचापाकृष्टमुक्तायै भ्रूचापाकृष्टमुक्ताभ्याम् भ्रूचापाकृष्टमुक्ताभ्यः
पञ्चमीभ्रूचापाकृष्टमुक्तायाः भ्रूचापाकृष्टमुक्ताभ्याम् भ्रूचापाकृष्टमुक्ताभ्यः
षष्ठीभ्रूचापाकृष्टमुक्तायाः भ्रूचापाकृष्टमुक्तयोः भ्रूचापाकृष्टमुक्तानाम्
सप्तमीभ्रूचापाकृष्टमुक्तायाम् भ्रूचापाकृष्टमुक्तयोः भ्रूचापाकृष्टमुक्तासु

अव्यय ॰भ्रूचापाकृष्टमुक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria