Declension table of bhrukuṭīmukha

Deva

MasculineSingularDualPlural
Nominativebhrukuṭīmukhaḥ bhrukuṭīmukhau bhrukuṭīmukhāḥ
Vocativebhrukuṭīmukha bhrukuṭīmukhau bhrukuṭīmukhāḥ
Accusativebhrukuṭīmukham bhrukuṭīmukhau bhrukuṭīmukhān
Instrumentalbhrukuṭīmukhena bhrukuṭīmukhābhyām bhrukuṭīmukhaiḥ bhrukuṭīmukhebhiḥ
Dativebhrukuṭīmukhāya bhrukuṭīmukhābhyām bhrukuṭīmukhebhyaḥ
Ablativebhrukuṭīmukhāt bhrukuṭīmukhābhyām bhrukuṭīmukhebhyaḥ
Genitivebhrukuṭīmukhasya bhrukuṭīmukhayoḥ bhrukuṭīmukhānām
Locativebhrukuṭīmukhe bhrukuṭīmukhayoḥ bhrukuṭīmukheṣu

Compound bhrukuṭīmukha -

Adverb -bhrukuṭīmukham -bhrukuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria