सुबन्तावली भ्रुकुटीमुख

Roma

पुमान्एकद्विबहु
प्रथमाभ्रुकुटीमुखः भ्रुकुटीमुखौ भ्रुकुटीमुखाः
सम्बोधनम्भ्रुकुटीमुख भ्रुकुटीमुखौ भ्रुकुटीमुखाः
द्वितीयाभ्रुकुटीमुखम् भ्रुकुटीमुखौ भ्रुकुटीमुखान्
तृतीयाभ्रुकुटीमुखेन भ्रुकुटीमुखाभ्याम् भ्रुकुटीमुखैः भ्रुकुटीमुखेभिः
चतुर्थीभ्रुकुटीमुखाय भ्रुकुटीमुखाभ्याम् भ्रुकुटीमुखेभ्यः
पञ्चमीभ्रुकुटीमुखात् भ्रुकुटीमुखाभ्याम् भ्रुकुटीमुखेभ्यः
षष्ठीभ्रुकुटीमुखस्य भ्रुकुटीमुखयोः भ्रुकुटीमुखानाम्
सप्तमीभ्रुकुटीमुखे भ्रुकुटीमुखयोः भ्रुकुटीमुखेषु

समास भ्रुकुटीमुख

अव्यय ॰भ्रुकुटीमुखम् ॰भ्रुकुटीमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria