Declension table of ?bhramarikādṛṣṭi

Deva

FeminineSingularDualPlural
Nominativebhramarikādṛṣṭiḥ bhramarikādṛṣṭī bhramarikādṛṣṭayaḥ
Vocativebhramarikādṛṣṭe bhramarikādṛṣṭī bhramarikādṛṣṭayaḥ
Accusativebhramarikādṛṣṭim bhramarikādṛṣṭī bhramarikādṛṣṭīḥ
Instrumentalbhramarikādṛṣṭyā bhramarikādṛṣṭibhyām bhramarikādṛṣṭibhiḥ
Dativebhramarikādṛṣṭyai bhramarikādṛṣṭaye bhramarikādṛṣṭibhyām bhramarikādṛṣṭibhyaḥ
Ablativebhramarikādṛṣṭyāḥ bhramarikādṛṣṭeḥ bhramarikādṛṣṭibhyām bhramarikādṛṣṭibhyaḥ
Genitivebhramarikādṛṣṭyāḥ bhramarikādṛṣṭeḥ bhramarikādṛṣṭyoḥ bhramarikādṛṣṭīnām
Locativebhramarikādṛṣṭyām bhramarikādṛṣṭau bhramarikādṛṣṭyoḥ bhramarikādṛṣṭiṣu

Compound bhramarikādṛṣṭi -

Adverb -bhramarikādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria