सुबन्तावली ?भ्रमरिकादृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रमरिकादृष्टिः भ्रमरिकादृष्टी भ्रमरिकादृष्टयः
सम्बोधनम्भ्रमरिकादृष्टे भ्रमरिकादृष्टी भ्रमरिकादृष्टयः
द्वितीयाभ्रमरिकादृष्टिम् भ्रमरिकादृष्टी भ्रमरिकादृष्टीः
तृतीयाभ्रमरिकादृष्ट्या भ्रमरिकादृष्टिभ्याम् भ्रमरिकादृष्टिभिः
चतुर्थीभ्रमरिकादृष्ट्यै भ्रमरिकादृष्टये भ्रमरिकादृष्टिभ्याम् भ्रमरिकादृष्टिभ्यः
पञ्चमीभ्रमरिकादृष्ट्याः भ्रमरिकादृष्टेः भ्रमरिकादृष्टिभ्याम् भ्रमरिकादृष्टिभ्यः
षष्ठीभ्रमरिकादृष्ट्याः भ्रमरिकादृष्टेः भ्रमरिकादृष्ट्योः भ्रमरिकादृष्टीनाम्
सप्तमीभ्रमरिकादृष्ट्याम् भ्रमरिकादृष्टौ भ्रमरिकादृष्ट्योः भ्रमरिकादृष्टिषु

समास भ्रमरिकादृष्टि

अव्यय ॰भ्रमरिकादृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria