Declension table of ?bhrātṛśvasura

Deva

MasculineSingularDualPlural
Nominativebhrātṛśvasuraḥ bhrātṛśvasurau bhrātṛśvasurāḥ
Vocativebhrātṛśvasura bhrātṛśvasurau bhrātṛśvasurāḥ
Accusativebhrātṛśvasuram bhrātṛśvasurau bhrātṛśvasurān
Instrumentalbhrātṛśvasureṇa bhrātṛśvasurābhyām bhrātṛśvasuraiḥ bhrātṛśvasurebhiḥ
Dativebhrātṛśvasurāya bhrātṛśvasurābhyām bhrātṛśvasurebhyaḥ
Ablativebhrātṛśvasurāt bhrātṛśvasurābhyām bhrātṛśvasurebhyaḥ
Genitivebhrātṛśvasurasya bhrātṛśvasurayoḥ bhrātṛśvasurāṇām
Locativebhrātṛśvasure bhrātṛśvasurayoḥ bhrātṛśvasureṣu

Compound bhrātṛśvasura -

Adverb -bhrātṛśvasuram -bhrātṛśvasurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria