सुबन्तावली ?भ्रातृश्वसुर

Roma

पुमान्एकद्विबहु
प्रथमाभ्रातृश्वसुरः भ्रातृश्वसुरौ भ्रातृश्वसुराः
सम्बोधनम्भ्रातृश्वसुर भ्रातृश्वसुरौ भ्रातृश्वसुराः
द्वितीयाभ्रातृश्वसुरम् भ्रातृश्वसुरौ भ्रातृश्वसुरान्
तृतीयाभ्रातृश्वसुरेण भ्रातृश्वसुराभ्याम् भ्रातृश्वसुरैः भ्रातृश्वसुरेभिः
चतुर्थीभ्रातृश्वसुराय भ्रातृश्वसुराभ्याम् भ्रातृश्वसुरेभ्यः
पञ्चमीभ्रातृश्वसुरात् भ्रातृश्वसुराभ्याम् भ्रातृश्वसुरेभ्यः
षष्ठीभ्रातृश्वसुरस्य भ्रातृश्वसुरयोः भ्रातृश्वसुराणाम्
सप्तमीभ्रातृश्वसुरे भ्रातृश्वसुरयोः भ्रातृश्वसुरेषु

समास भ्रातृश्वसुर

अव्यय ॰भ्रातृश्वसुरम् ॰भ्रातृश्वसुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria