Declension table of ?bhrātṛvyaloka

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyalokaḥ bhrātṛvyalokau bhrātṛvyalokāḥ
Vocativebhrātṛvyaloka bhrātṛvyalokau bhrātṛvyalokāḥ
Accusativebhrātṛvyalokam bhrātṛvyalokau bhrātṛvyalokān
Instrumentalbhrātṛvyalokena bhrātṛvyalokābhyām bhrātṛvyalokaiḥ bhrātṛvyalokebhiḥ
Dativebhrātṛvyalokāya bhrātṛvyalokābhyām bhrātṛvyalokebhyaḥ
Ablativebhrātṛvyalokāt bhrātṛvyalokābhyām bhrātṛvyalokebhyaḥ
Genitivebhrātṛvyalokasya bhrātṛvyalokayoḥ bhrātṛvyalokānām
Locativebhrātṛvyaloke bhrātṛvyalokayoḥ bhrātṛvyalokeṣu

Compound bhrātṛvyaloka -

Adverb -bhrātṛvyalokam -bhrātṛvyalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria