सुबन्तावली ?भ्रातृव्यलोक

Roma

पुमान्एकद्विबहु
प्रथमाभ्रातृव्यलोकः भ्रातृव्यलोकौ भ्रातृव्यलोकाः
सम्बोधनम्भ्रातृव्यलोक भ्रातृव्यलोकौ भ्रातृव्यलोकाः
द्वितीयाभ्रातृव्यलोकम् भ्रातृव्यलोकौ भ्रातृव्यलोकान्
तृतीयाभ्रातृव्यलोकेन भ्रातृव्यलोकाभ्याम् भ्रातृव्यलोकैः भ्रातृव्यलोकेभिः
चतुर्थीभ्रातृव्यलोकाय भ्रातृव्यलोकाभ्याम् भ्रातृव्यलोकेभ्यः
पञ्चमीभ्रातृव्यलोकात् भ्रातृव्यलोकाभ्याम् भ्रातृव्यलोकेभ्यः
षष्ठीभ्रातृव्यलोकस्य भ्रातृव्यलोकयोः भ्रातृव्यलोकानाम्
सप्तमीभ्रातृव्यलोके भ्रातृव्यलोकयोः भ्रातृव्यलोकेषु

समास भ्रातृव्यलोक

अव्यय ॰भ्रातृव्यलोकम् ॰भ्रातृव्यलोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria