Declension table of ?bhrātṛvyahan

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyahā bhrātṛvyahaṇau bhrātṛvyahaṇaḥ
Vocativebhrātṛvyahan bhrātṛvyahaṇau bhrātṛvyahaṇaḥ
Accusativebhrātṛvyahaṇam bhrātṛvyahaṇau bhrātṛvyaghnaḥ
Instrumentalbhrātṛvyaghnā bhrātṛvyahabhyām bhrātṛvyahabhiḥ
Dativebhrātṛvyaghne bhrātṛvyahabhyām bhrātṛvyahabhyaḥ
Ablativebhrātṛvyaghnaḥ bhrātṛvyahabhyām bhrātṛvyahabhyaḥ
Genitivebhrātṛvyaghnaḥ bhrātṛvyaghnoḥ bhrātṛvyaghnām
Locativebhrātṛvyahaṇi bhrātṛvyaghni bhrātṛvyaghnoḥ bhrātṛvyahasu

Adverb -bhrātṛvyahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria