सुबन्तावली ?भ्रातृव्यहन्

Roma

पुमान्एकद्विबहु
प्रथमाभ्रातृव्यहा भ्रातृव्यहणौ भ्रातृव्यहणः
सम्बोधनम्भ्रातृव्यहन् भ्रातृव्यहणौ भ्रातृव्यहणः
द्वितीयाभ्रातृव्यहणम् भ्रातृव्यहणौ भ्रातृव्यघ्नः
तृतीयाभ्रातृव्यघ्ना भ्रातृव्यहभ्याम् भ्रातृव्यहभिः
चतुर्थीभ्रातृव्यघ्ने भ्रातृव्यहभ्याम् भ्रातृव्यहभ्यः
पञ्चमीभ्रातृव्यघ्नः भ्रातृव्यहभ्याम् भ्रातृव्यहभ्यः
षष्ठीभ्रातृव्यघ्नः भ्रातृव्यघ्नोः भ्रातृव्यघ्नाम्
सप्तमीभ्रातृव्यहणि भ्रातृव्यघ्नि भ्रातृव्यघ्नोः भ्रातृव्यहसु

अव्यय ॰भ्रातृव्यहणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria