Declension table of ?bhrāntivilāsa

Deva

MasculineSingularDualPlural
Nominativebhrāntivilāsaḥ bhrāntivilāsau bhrāntivilāsāḥ
Vocativebhrāntivilāsa bhrāntivilāsau bhrāntivilāsāḥ
Accusativebhrāntivilāsam bhrāntivilāsau bhrāntivilāsān
Instrumentalbhrāntivilāsena bhrāntivilāsābhyām bhrāntivilāsaiḥ bhrāntivilāsebhiḥ
Dativebhrāntivilāsāya bhrāntivilāsābhyām bhrāntivilāsebhyaḥ
Ablativebhrāntivilāsāt bhrāntivilāsābhyām bhrāntivilāsebhyaḥ
Genitivebhrāntivilāsasya bhrāntivilāsayoḥ bhrāntivilāsānām
Locativebhrāntivilāse bhrāntivilāsayoḥ bhrāntivilāseṣu

Compound bhrāntivilāsa -

Adverb -bhrāntivilāsam -bhrāntivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria