सुबन्तावली ?भ्रान्तिविलास

Roma

पुमान्एकद्विबहु
प्रथमाभ्रान्तिविलासः भ्रान्तिविलासौ भ्रान्तिविलासाः
सम्बोधनम्भ्रान्तिविलास भ्रान्तिविलासौ भ्रान्तिविलासाः
द्वितीयाभ्रान्तिविलासम् भ्रान्तिविलासौ भ्रान्तिविलासान्
तृतीयाभ्रान्तिविलासेन भ्रान्तिविलासाभ्याम् भ्रान्तिविलासैः भ्रान्तिविलासेभिः
चतुर्थीभ्रान्तिविलासाय भ्रान्तिविलासाभ्याम् भ्रान्तिविलासेभ्यः
पञ्चमीभ्रान्तिविलासात् भ्रान्तिविलासाभ्याम् भ्रान्तिविलासेभ्यः
षष्ठीभ्रान्तिविलासस्य भ्रान्तिविलासयोः भ्रान्तिविलासानाम्
सप्तमीभ्रान्तिविलासे भ्रान्तिविलासयोः भ्रान्तिविलासेषु

समास भ्रान्तिविलास

अव्यय ॰भ्रान्तिविलासम् ॰भ्रान्तिविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria