Declension table of ?bhrāṣṭramindha

Deva

MasculineSingularDualPlural
Nominativebhrāṣṭramindhaḥ bhrāṣṭramindhau bhrāṣṭramindhāḥ
Vocativebhrāṣṭramindha bhrāṣṭramindhau bhrāṣṭramindhāḥ
Accusativebhrāṣṭramindham bhrāṣṭramindhau bhrāṣṭramindhān
Instrumentalbhrāṣṭramindhena bhrāṣṭramindhābhyām bhrāṣṭramindhaiḥ bhrāṣṭramindhebhiḥ
Dativebhrāṣṭramindhāya bhrāṣṭramindhābhyām bhrāṣṭramindhebhyaḥ
Ablativebhrāṣṭramindhāt bhrāṣṭramindhābhyām bhrāṣṭramindhebhyaḥ
Genitivebhrāṣṭramindhasya bhrāṣṭramindhayoḥ bhrāṣṭramindhānām
Locativebhrāṣṭramindhe bhrāṣṭramindhayoḥ bhrāṣṭramindheṣu

Compound bhrāṣṭramindha -

Adverb -bhrāṣṭramindham -bhrāṣṭramindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria