सुबन्तावली ?भ्राष्ट्रमिन्ध

Roma

पुमान्एकद्विबहु
प्रथमाभ्राष्ट्रमिन्धः भ्राष्ट्रमिन्धौ भ्राष्ट्रमिन्धाः
सम्बोधनम्भ्राष्ट्रमिन्ध भ्राष्ट्रमिन्धौ भ्राष्ट्रमिन्धाः
द्वितीयाभ्राष्ट्रमिन्धम् भ्राष्ट्रमिन्धौ भ्राष्ट्रमिन्धान्
तृतीयाभ्राष्ट्रमिन्धेन भ्राष्ट्रमिन्धाभ्याम् भ्राष्ट्रमिन्धैः भ्राष्ट्रमिन्धेभिः
चतुर्थीभ्राष्ट्रमिन्धाय भ्राष्ट्रमिन्धाभ्याम् भ्राष्ट्रमिन्धेभ्यः
पञ्चमीभ्राष्ट्रमिन्धात् भ्राष्ट्रमिन्धाभ्याम् भ्राष्ट्रमिन्धेभ्यः
षष्ठीभ्राष्ट्रमिन्धस्य भ्राष्ट्रमिन्धयोः भ्राष्ट्रमिन्धानाम्
सप्तमीभ्राष्ट्रमिन्धे भ्राष्ट्रमिन्धयोः भ्राष्ट्रमिन्धेषु

समास भ्राष्ट्रमिन्ध

अव्यय ॰भ्राष्ट्रमिन्धम् ॰भ्राष्ट्रमिन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria