Declension table of ?bhojyamaya

Deva

NeuterSingularDualPlural
Nominativebhojyamayam bhojyamaye bhojyamayāni
Vocativebhojyamaya bhojyamaye bhojyamayāni
Accusativebhojyamayam bhojyamaye bhojyamayāni
Instrumentalbhojyamayena bhojyamayābhyām bhojyamayaiḥ
Dativebhojyamayāya bhojyamayābhyām bhojyamayebhyaḥ
Ablativebhojyamayāt bhojyamayābhyām bhojyamayebhyaḥ
Genitivebhojyamayasya bhojyamayayoḥ bhojyamayānām
Locativebhojyamaye bhojyamayayoḥ bhojyamayeṣu

Compound bhojyamaya -

Adverb -bhojyamayam -bhojyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria