सुबन्तावली ?भोज्यमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाभोज्यमयम् भोज्यमये भोज्यमयानि
सम्बोधनम्भोज्यमय भोज्यमये भोज्यमयानि
द्वितीयाभोज्यमयम् भोज्यमये भोज्यमयानि
तृतीयाभोज्यमयेन भोज्यमयाभ्याम् भोज्यमयैः
चतुर्थीभोज्यमयाय भोज्यमयाभ्याम् भोज्यमयेभ्यः
पञ्चमीभोज्यमयात् भोज्यमयाभ्याम् भोज्यमयेभ्यः
षष्ठीभोज्यमयस्य भोज्यमययोः भोज्यमयानाम्
सप्तमीभोज्यमये भोज्यमययोः भोज्यमयेषु

समास भोज्यमय

अव्यय ॰भोज्यमयम् ॰भोज्यमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria