Declension table of ?bhojanavyagra

Deva

MasculineSingularDualPlural
Nominativebhojanavyagraḥ bhojanavyagrau bhojanavyagrāḥ
Vocativebhojanavyagra bhojanavyagrau bhojanavyagrāḥ
Accusativebhojanavyagram bhojanavyagrau bhojanavyagrān
Instrumentalbhojanavyagreṇa bhojanavyagrābhyām bhojanavyagraiḥ bhojanavyagrebhiḥ
Dativebhojanavyagrāya bhojanavyagrābhyām bhojanavyagrebhyaḥ
Ablativebhojanavyagrāt bhojanavyagrābhyām bhojanavyagrebhyaḥ
Genitivebhojanavyagrasya bhojanavyagrayoḥ bhojanavyagrāṇām
Locativebhojanavyagre bhojanavyagrayoḥ bhojanavyagreṣu

Compound bhojanavyagra -

Adverb -bhojanavyagram -bhojanavyagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria