Declension table of bhojanavyagra

Deva

MasculineSingularDualPlural
Nominativebhojanavyagraḥ bhojanavyagrau bhojanavyagrāḥ
Vocativebhojanavyagra bhojanavyagrau bhojanavyagrāḥ
Accusativebhojanavyagram bhojanavyagrau bhojanavyagrān
Instrumentalbhojanavyagreṇa bhojanavyagrābhyām bhojanavyagraiḥ
Dativebhojanavyagrāya bhojanavyagrābhyām bhojanavyagrebhyaḥ
Ablativebhojanavyagrāt bhojanavyagrābhyām bhojanavyagrebhyaḥ
Genitivebhojanavyagrasya bhojanavyagrayoḥ bhojanavyagrāṇām
Locativebhojanavyagre bhojanavyagrayoḥ bhojanavyagreṣu

Compound bhojanavyagra -

Adverb -bhojanavyagram -bhojanavyagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria