सुबन्तावली ?भोजनव्यग्र

Roma

पुमान्एकद्विबहु
प्रथमाभोजनव्यग्रः भोजनव्यग्रौ भोजनव्यग्राः
सम्बोधनम्भोजनव्यग्र भोजनव्यग्रौ भोजनव्यग्राः
द्वितीयाभोजनव्यग्रम् भोजनव्यग्रौ भोजनव्यग्रान्
तृतीयाभोजनव्यग्रेण भोजनव्यग्राभ्याम् भोजनव्यग्रैः भोजनव्यग्रेभिः
चतुर्थीभोजनव्यग्राय भोजनव्यग्राभ्याम् भोजनव्यग्रेभ्यः
पञ्चमीभोजनव्यग्रात् भोजनव्यग्राभ्याम् भोजनव्यग्रेभ्यः
षष्ठीभोजनव्यग्रस्य भोजनव्यग्रयोः भोजनव्यग्राणाम्
सप्तमीभोजनव्यग्रे भोजनव्यग्रयोः भोजनव्यग्रेषु

समास भोजनव्यग्र

अव्यय ॰भोजनव्यग्रम् ॰भोजनव्यग्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria