Declension table of ?bhojakaṭīya

Deva

MasculineSingularDualPlural
Nominativebhojakaṭīyaḥ bhojakaṭīyau bhojakaṭīyāḥ
Vocativebhojakaṭīya bhojakaṭīyau bhojakaṭīyāḥ
Accusativebhojakaṭīyam bhojakaṭīyau bhojakaṭīyān
Instrumentalbhojakaṭīyena bhojakaṭīyābhyām bhojakaṭīyaiḥ bhojakaṭīyebhiḥ
Dativebhojakaṭīyāya bhojakaṭīyābhyām bhojakaṭīyebhyaḥ
Ablativebhojakaṭīyāt bhojakaṭīyābhyām bhojakaṭīyebhyaḥ
Genitivebhojakaṭīyasya bhojakaṭīyayoḥ bhojakaṭīyānām
Locativebhojakaṭīye bhojakaṭīyayoḥ bhojakaṭīyeṣu

Compound bhojakaṭīya -

Adverb -bhojakaṭīyam -bhojakaṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria