सुबन्तावली ?भोजकटीय

Roma

पुमान्एकद्विबहु
प्रथमाभोजकटीयः भोजकटीयौ भोजकटीयाः
सम्बोधनम्भोजकटीय भोजकटीयौ भोजकटीयाः
द्वितीयाभोजकटीयम् भोजकटीयौ भोजकटीयान्
तृतीयाभोजकटीयेन भोजकटीयाभ्याम् भोजकटीयैः भोजकटीयेभिः
चतुर्थीभोजकटीयाय भोजकटीयाभ्याम् भोजकटीयेभ्यः
पञ्चमीभोजकटीयात् भोजकटीयाभ्याम् भोजकटीयेभ्यः
षष्ठीभोजकटीयस्य भोजकटीययोः भोजकटीयानाम्
सप्तमीभोजकटीये भोजकटीययोः भोजकटीयेषु

समास भोजकटीय

अव्यय ॰भोजकटीयम् ॰भोजकटीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria