Declension table of ?bhinnasvaramukhavarṇa

Deva

MasculineSingularDualPlural
Nominativebhinnasvaramukhavarṇaḥ bhinnasvaramukhavarṇau bhinnasvaramukhavarṇāḥ
Vocativebhinnasvaramukhavarṇa bhinnasvaramukhavarṇau bhinnasvaramukhavarṇāḥ
Accusativebhinnasvaramukhavarṇam bhinnasvaramukhavarṇau bhinnasvaramukhavarṇān
Instrumentalbhinnasvaramukhavarṇena bhinnasvaramukhavarṇābhyām bhinnasvaramukhavarṇaiḥ
Dativebhinnasvaramukhavarṇāya bhinnasvaramukhavarṇābhyām bhinnasvaramukhavarṇebhyaḥ
Ablativebhinnasvaramukhavarṇāt bhinnasvaramukhavarṇābhyām bhinnasvaramukhavarṇebhyaḥ
Genitivebhinnasvaramukhavarṇasya bhinnasvaramukhavarṇayoḥ bhinnasvaramukhavarṇānām
Locativebhinnasvaramukhavarṇe bhinnasvaramukhavarṇayoḥ bhinnasvaramukhavarṇeṣu

Compound bhinnasvaramukhavarṇa -

Adverb -bhinnasvaramukhavarṇam -bhinnasvaramukhavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria