सुबन्तावली ?भिन्नस्वरमुखवर्ण

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नस्वरमुखवर्णः भिन्नस्वरमुखवर्णौ भिन्नस्वरमुखवर्णाः
सम्बोधनम्भिन्नस्वरमुखवर्ण भिन्नस्वरमुखवर्णौ भिन्नस्वरमुखवर्णाः
द्वितीयाभिन्नस्वरमुखवर्णम् भिन्नस्वरमुखवर्णौ भिन्नस्वरमुखवर्णान्
तृतीयाभिन्नस्वरमुखवर्णेन भिन्नस्वरमुखवर्णाभ्याम् भिन्नस्वरमुखवर्णैः भिन्नस्वरमुखवर्णेभिः
चतुर्थीभिन्नस्वरमुखवर्णाय भिन्नस्वरमुखवर्णाभ्याम् भिन्नस्वरमुखवर्णेभ्यः
पञ्चमीभिन्नस्वरमुखवर्णात् भिन्नस्वरमुखवर्णाभ्याम् भिन्नस्वरमुखवर्णेभ्यः
षष्ठीभिन्नस्वरमुखवर्णस्य भिन्नस्वरमुखवर्णयोः भिन्नस्वरमुखवर्णानाम्
सप्तमीभिन्नस्वरमुखवर्णे भिन्नस्वरमुखवर्णयोः भिन्नस्वरमुखवर्णेषु

समास भिन्नस्वरमुखवर्ण

अव्यय ॰भिन्नस्वरमुखवर्णम् ॰भिन्नस्वरमुखवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria