Declension table of ?bhinnamastakapiṇḍakā

Deva

FeminineSingularDualPlural
Nominativebhinnamastakapiṇḍakā bhinnamastakapiṇḍake bhinnamastakapiṇḍakāḥ
Vocativebhinnamastakapiṇḍake bhinnamastakapiṇḍake bhinnamastakapiṇḍakāḥ
Accusativebhinnamastakapiṇḍakām bhinnamastakapiṇḍake bhinnamastakapiṇḍakāḥ
Instrumentalbhinnamastakapiṇḍakayā bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakābhiḥ
Dativebhinnamastakapiṇḍakāyai bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakābhyaḥ
Ablativebhinnamastakapiṇḍakāyāḥ bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakābhyaḥ
Genitivebhinnamastakapiṇḍakāyāḥ bhinnamastakapiṇḍakayoḥ bhinnamastakapiṇḍakānām
Locativebhinnamastakapiṇḍakāyām bhinnamastakapiṇḍakayoḥ bhinnamastakapiṇḍakāsu

Adverb -bhinnamastakapiṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria