सुबन्तावली ?भिन्नमस्तकपिण्डका

Roma

स्त्रीएकद्विबहु
प्रथमाभिन्नमस्तकपिण्डका भिन्नमस्तकपिण्डके भिन्नमस्तकपिण्डकाः
सम्बोधनम्भिन्नमस्तकपिण्डके भिन्नमस्तकपिण्डके भिन्नमस्तकपिण्डकाः
द्वितीयाभिन्नमस्तकपिण्डकाम् भिन्नमस्तकपिण्डके भिन्नमस्तकपिण्डकाः
तृतीयाभिन्नमस्तकपिण्डकया भिन्नमस्तकपिण्डकाभ्याम् भिन्नमस्तकपिण्डकाभिः
चतुर्थीभिन्नमस्तकपिण्डकायै भिन्नमस्तकपिण्डकाभ्याम् भिन्नमस्तकपिण्डकाभ्यः
पञ्चमीभिन्नमस्तकपिण्डकायाः भिन्नमस्तकपिण्डकाभ्याम् भिन्नमस्तकपिण्डकाभ्यः
षष्ठीभिन्नमस्तकपिण्डकायाः भिन्नमस्तकपिण्डकयोः भिन्नमस्तकपिण्डकानाम्
सप्तमीभिन्नमस्तकपिण्डकायाम् भिन्नमस्तकपिण्डकयोः भिन्नमस्तकपिण्डकासु

अव्यय ॰भिन्नमस्तकपिण्डकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria