Declension table of ?bhinnāñjanasannibhā

Deva

FeminineSingularDualPlural
Nominativebhinnāñjanasannibhā bhinnāñjanasannibhe bhinnāñjanasannibhāḥ
Vocativebhinnāñjanasannibhe bhinnāñjanasannibhe bhinnāñjanasannibhāḥ
Accusativebhinnāñjanasannibhām bhinnāñjanasannibhe bhinnāñjanasannibhāḥ
Instrumentalbhinnāñjanasannibhayā bhinnāñjanasannibhābhyām bhinnāñjanasannibhābhiḥ
Dativebhinnāñjanasannibhāyai bhinnāñjanasannibhābhyām bhinnāñjanasannibhābhyaḥ
Ablativebhinnāñjanasannibhāyāḥ bhinnāñjanasannibhābhyām bhinnāñjanasannibhābhyaḥ
Genitivebhinnāñjanasannibhāyāḥ bhinnāñjanasannibhayoḥ bhinnāñjanasannibhānām
Locativebhinnāñjanasannibhāyām bhinnāñjanasannibhayoḥ bhinnāñjanasannibhāsu

Adverb -bhinnāñjanasannibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria