सुबन्तावली ?भिन्नाञ्जनसन्निभा

Roma

स्त्रीएकद्विबहु
प्रथमाभिन्नाञ्जनसन्निभा भिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभाः
सम्बोधनम्भिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभाः
द्वितीयाभिन्नाञ्जनसन्निभाम् भिन्नाञ्जनसन्निभे भिन्नाञ्जनसन्निभाः
तृतीयाभिन्नाञ्जनसन्निभया भिन्नाञ्जनसन्निभाभ्याम् भिन्नाञ्जनसन्निभाभिः
चतुर्थीभिन्नाञ्जनसन्निभायै भिन्नाञ्जनसन्निभाभ्याम् भिन्नाञ्जनसन्निभाभ्यः
पञ्चमीभिन्नाञ्जनसन्निभायाः भिन्नाञ्जनसन्निभाभ्याम् भिन्नाञ्जनसन्निभाभ्यः
षष्ठीभिन्नाञ्जनसन्निभायाः भिन्नाञ्जनसन्निभयोः भिन्नाञ्जनसन्निभानाम्
सप्तमीभिन्नाञ्जनसन्निभायाम् भिन्नाञ्जनसन्निभयोः भिन्नाञ्जनसन्निभासु

अव्यय ॰भिन्नाञ्जनसन्निभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria