Declension table of ?bhinnābhinna

Deva

MasculineSingularDualPlural
Nominativebhinnābhinnaḥ bhinnābhinnau bhinnābhinnāḥ
Vocativebhinnābhinna bhinnābhinnau bhinnābhinnāḥ
Accusativebhinnābhinnam bhinnābhinnau bhinnābhinnān
Instrumentalbhinnābhinnena bhinnābhinnābhyām bhinnābhinnaiḥ bhinnābhinnebhiḥ
Dativebhinnābhinnāya bhinnābhinnābhyām bhinnābhinnebhyaḥ
Ablativebhinnābhinnāt bhinnābhinnābhyām bhinnābhinnebhyaḥ
Genitivebhinnābhinnasya bhinnābhinnayoḥ bhinnābhinnānām
Locativebhinnābhinne bhinnābhinnayoḥ bhinnābhinneṣu

Compound bhinnābhinna -

Adverb -bhinnābhinnam -bhinnābhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria