सुबन्तावली ?भिन्नाभिन्न

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नाभिन्नः भिन्नाभिन्नौ भिन्नाभिन्नाः
सम्बोधनम्भिन्नाभिन्न भिन्नाभिन्नौ भिन्नाभिन्नाः
द्वितीयाभिन्नाभिन्नम् भिन्नाभिन्नौ भिन्नाभिन्नान्
तृतीयाभिन्नाभिन्नेन भिन्नाभिन्नाभ्याम् भिन्नाभिन्नैः भिन्नाभिन्नेभिः
चतुर्थीभिन्नाभिन्नाय भिन्नाभिन्नाभ्याम् भिन्नाभिन्नेभ्यः
पञ्चमीभिन्नाभिन्नात् भिन्नाभिन्नाभ्याम् भिन्नाभिन्नेभ्यः
षष्ठीभिन्नाभिन्नस्य भिन्नाभिन्नयोः भिन्नाभिन्नानाम्
सप्तमीभिन्नाभिन्ने भिन्नाभिन्नयोः भिन्नाभिन्नेषु

समास भिन्नाभिन्न

अव्यय ॰भिन्नाभिन्नम् ॰भिन्नाभिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria