Declension table of ?bhikṣusaṅghāṭī

Deva

FeminineSingularDualPlural
Nominativebhikṣusaṅghāṭī bhikṣusaṅghāṭyau bhikṣusaṅghāṭyaḥ
Vocativebhikṣusaṅghāṭi bhikṣusaṅghāṭyau bhikṣusaṅghāṭyaḥ
Accusativebhikṣusaṅghāṭīm bhikṣusaṅghāṭyau bhikṣusaṅghāṭīḥ
Instrumentalbhikṣusaṅghāṭyā bhikṣusaṅghāṭībhyām bhikṣusaṅghāṭībhiḥ
Dativebhikṣusaṅghāṭyai bhikṣusaṅghāṭībhyām bhikṣusaṅghāṭībhyaḥ
Ablativebhikṣusaṅghāṭyāḥ bhikṣusaṅghāṭībhyām bhikṣusaṅghāṭībhyaḥ
Genitivebhikṣusaṅghāṭyāḥ bhikṣusaṅghāṭyoḥ bhikṣusaṅghāṭīnām
Locativebhikṣusaṅghāṭyām bhikṣusaṅghāṭyoḥ bhikṣusaṅghāṭīṣu

Compound bhikṣusaṅghāṭi - bhikṣusaṅghāṭī -

Adverb -bhikṣusaṅghāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria