सुबन्तावली ?भिक्षुसङ्घाटी

Roma

स्त्रीएकद्विबहु
प्रथमाभिक्षुसङ्घाटी भिक्षुसङ्घाट्यौ भिक्षुसङ्घाट्यः
सम्बोधनम्भिक्षुसङ्घाटि भिक्षुसङ्घाट्यौ भिक्षुसङ्घाट्यः
द्वितीयाभिक्षुसङ्घाटीम् भिक्षुसङ्घाट्यौ भिक्षुसङ्घाटीः
तृतीयाभिक्षुसङ्घाट्या भिक्षुसङ्घाटीभ्याम् भिक्षुसङ्घाटीभिः
चतुर्थीभिक्षुसङ्घाट्यै भिक्षुसङ्घाटीभ्याम् भिक्षुसङ्घाटीभ्यः
पञ्चमीभिक्षुसङ्घाट्याः भिक्षुसङ्घाटीभ्याम् भिक्षुसङ्घाटीभ्यः
षष्ठीभिक्षुसङ्घाट्याः भिक्षुसङ्घाट्योः भिक्षुसङ्घाटीनाम्
सप्तमीभिक्षुसङ्घाट्याम् भिक्षुसङ्घाट्योः भिक्षुसङ्घाटीषु

समास भिक्षुसङ्घाटि भिक्षुसङ्घाटी

अव्यय ॰भिक्षुसङ्घाटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria