Declension table of ?bhīmadhanvāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhīmadhanvāyanaḥ | bhīmadhanvāyanau | bhīmadhanvāyanāḥ |
Vocative | bhīmadhanvāyana | bhīmadhanvāyanau | bhīmadhanvāyanāḥ |
Accusative | bhīmadhanvāyanam | bhīmadhanvāyanau | bhīmadhanvāyanān |
Instrumental | bhīmadhanvāyanena | bhīmadhanvāyanābhyām | bhīmadhanvāyanaiḥ |
Dative | bhīmadhanvāyanāya | bhīmadhanvāyanābhyām | bhīmadhanvāyanebhyaḥ |
Ablative | bhīmadhanvāyanāt | bhīmadhanvāyanābhyām | bhīmadhanvāyanebhyaḥ |
Genitive | bhīmadhanvāyanasya | bhīmadhanvāyanayoḥ | bhīmadhanvāyanānām |
Locative | bhīmadhanvāyane | bhīmadhanvāyanayoḥ | bhīmadhanvāyaneṣu |