Declension table of ?bhīmadhanvāyana

Deva

MasculineSingularDualPlural
Nominativebhīmadhanvāyanaḥ bhīmadhanvāyanau bhīmadhanvāyanāḥ
Vocativebhīmadhanvāyana bhīmadhanvāyanau bhīmadhanvāyanāḥ
Accusativebhīmadhanvāyanam bhīmadhanvāyanau bhīmadhanvāyanān
Instrumentalbhīmadhanvāyanena bhīmadhanvāyanābhyām bhīmadhanvāyanaiḥ bhīmadhanvāyanebhiḥ
Dativebhīmadhanvāyanāya bhīmadhanvāyanābhyām bhīmadhanvāyanebhyaḥ
Ablativebhīmadhanvāyanāt bhīmadhanvāyanābhyām bhīmadhanvāyanebhyaḥ
Genitivebhīmadhanvāyanasya bhīmadhanvāyanayoḥ bhīmadhanvāyanānām
Locativebhīmadhanvāyane bhīmadhanvāyanayoḥ bhīmadhanvāyaneṣu

Compound bhīmadhanvāyana -

Adverb -bhīmadhanvāyanam -bhīmadhanvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria