सुबन्तावली ?भीमधन्वायन

Roma

पुमान्एकद्विबहु
प्रथमाभीमधन्वायनः भीमधन्वायनौ भीमधन्वायनाः
सम्बोधनम्भीमधन्वायन भीमधन्वायनौ भीमधन्वायनाः
द्वितीयाभीमधन्वायनम् भीमधन्वायनौ भीमधन्वायनान्
तृतीयाभीमधन्वायनेन भीमधन्वायनाभ्याम् भीमधन्वायनैः भीमधन्वायनेभिः
चतुर्थीभीमधन्वायनाय भीमधन्वायनाभ्याम् भीमधन्वायनेभ्यः
पञ्चमीभीमधन्वायनात् भीमधन्वायनाभ्याम् भीमधन्वायनेभ्यः
षष्ठीभीमधन्वायनस्य भीमधन्वायनयोः भीमधन्वायनानाम्
सप्तमीभीमधन्वायने भीमधन्वायनयोः भीमधन्वायनेषु

समास भीमधन्वायन

अव्यय ॰भीमधन्वायनम् ॰भीमधन्वायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria