Declension table of ?bhīṣmagarjitaghoṣasvararāja

Deva

MasculineSingularDualPlural
Nominativebhīṣmagarjitaghoṣasvararājaḥ bhīṣmagarjitaghoṣasvararājau bhīṣmagarjitaghoṣasvararājāḥ
Vocativebhīṣmagarjitaghoṣasvararāja bhīṣmagarjitaghoṣasvararājau bhīṣmagarjitaghoṣasvararājāḥ
Accusativebhīṣmagarjitaghoṣasvararājam bhīṣmagarjitaghoṣasvararājau bhīṣmagarjitaghoṣasvararājān
Instrumentalbhīṣmagarjitaghoṣasvararājena bhīṣmagarjitaghoṣasvararājābhyām bhīṣmagarjitaghoṣasvararājaiḥ bhīṣmagarjitaghoṣasvararājebhiḥ
Dativebhīṣmagarjitaghoṣasvararājāya bhīṣmagarjitaghoṣasvararājābhyām bhīṣmagarjitaghoṣasvararājebhyaḥ
Ablativebhīṣmagarjitaghoṣasvararājāt bhīṣmagarjitaghoṣasvararājābhyām bhīṣmagarjitaghoṣasvararājebhyaḥ
Genitivebhīṣmagarjitaghoṣasvararājasya bhīṣmagarjitaghoṣasvararājayoḥ bhīṣmagarjitaghoṣasvararājānām
Locativebhīṣmagarjitaghoṣasvararāje bhīṣmagarjitaghoṣasvararājayoḥ bhīṣmagarjitaghoṣasvararājeṣu

Compound bhīṣmagarjitaghoṣasvararāja -

Adverb -bhīṣmagarjitaghoṣasvararājam -bhīṣmagarjitaghoṣasvararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria