सुबन्तावली ?भीष्मगर्जितघोषस्वरराज

Roma

पुमान्एकद्विबहु
प्रथमाभीष्मगर्जितघोषस्वरराजः भीष्मगर्जितघोषस्वरराजौ भीष्मगर्जितघोषस्वरराजाः
सम्बोधनम्भीष्मगर्जितघोषस्वरराज भीष्मगर्जितघोषस्वरराजौ भीष्मगर्जितघोषस्वरराजाः
द्वितीयाभीष्मगर्जितघोषस्वरराजम् भीष्मगर्जितघोषस्वरराजौ भीष्मगर्जितघोषस्वरराजान्
तृतीयाभीष्मगर्जितघोषस्वरराजेन भीष्मगर्जितघोषस्वरराजाभ्याम् भीष्मगर्जितघोषस्वरराजैः भीष्मगर्जितघोषस्वरराजेभिः
चतुर्थीभीष्मगर्जितघोषस्वरराजाय भीष्मगर्जितघोषस्वरराजाभ्याम् भीष्मगर्जितघोषस्वरराजेभ्यः
पञ्चमीभीष्मगर्जितघोषस्वरराजात् भीष्मगर्जितघोषस्वरराजाभ्याम् भीष्मगर्जितघोषस्वरराजेभ्यः
षष्ठीभीष्मगर्जितघोषस्वरराजस्य भीष्मगर्जितघोषस्वरराजयोः भीष्मगर्जितघोषस्वरराजानाम्
सप्तमीभीष्मगर्जितघोषस्वरराजे भीष्मगर्जितघोषस्वरराजयोः भीष्मगर्जितघोषस्वरराजेषु

समास भीष्मगर्जितघोषस्वरराज

अव्यय ॰भीष्मगर्जितघोषस्वरराजम् ॰भीष्मगर्जितघोषस्वरराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria