Declension table of ?bherītādaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bherītādaṇam | bherītādaṇe | bherītādaṇāni |
Vocative | bherītādaṇa | bherītādaṇe | bherītādaṇāni |
Accusative | bherītādaṇam | bherītādaṇe | bherītādaṇāni |
Instrumental | bherītādaṇena | bherītādaṇābhyām | bherītādaṇaiḥ |
Dative | bherītādaṇāya | bherītādaṇābhyām | bherītādaṇebhyaḥ |
Ablative | bherītādaṇāt | bherītādaṇābhyām | bherītādaṇebhyaḥ |
Genitive | bherītādaṇasya | bherītādaṇayoḥ | bherītādaṇānām |
Locative | bherītādaṇe | bherītādaṇayoḥ | bherītādaṇeṣu |