Declension table of ?bhedavādividāriṇī

Deva

FeminineSingularDualPlural
Nominativebhedavādividāriṇī bhedavādividāriṇyau bhedavādividāriṇyaḥ
Vocativebhedavādividāriṇi bhedavādividāriṇyau bhedavādividāriṇyaḥ
Accusativebhedavādividāriṇīm bhedavādividāriṇyau bhedavādividāriṇīḥ
Instrumentalbhedavādividāriṇyā bhedavādividāriṇībhyām bhedavādividāriṇībhiḥ
Dativebhedavādividāriṇyai bhedavādividāriṇībhyām bhedavādividāriṇībhyaḥ
Ablativebhedavādividāriṇyāḥ bhedavādividāriṇībhyām bhedavādividāriṇībhyaḥ
Genitivebhedavādividāriṇyāḥ bhedavādividāriṇyoḥ bhedavādividāriṇīnām
Locativebhedavādividāriṇyām bhedavādividāriṇyoḥ bhedavādividāriṇīṣu

Compound bhedavādividāriṇi - bhedavādividāriṇī -

Adverb -bhedavādividāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria