सुबन्तावली ?भेदवादिविदारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाभेदवादिविदारिणी भेदवादिविदारिण्यौ भेदवादिविदारिण्यः
सम्बोधनम्भेदवादिविदारिणि भेदवादिविदारिण्यौ भेदवादिविदारिण्यः
द्वितीयाभेदवादिविदारिणीम् भेदवादिविदारिण्यौ भेदवादिविदारिणीः
तृतीयाभेदवादिविदारिण्या भेदवादिविदारिणीभ्याम् भेदवादिविदारिणीभिः
चतुर्थीभेदवादिविदारिण्यै भेदवादिविदारिणीभ्याम् भेदवादिविदारिणीभ्यः
पञ्चमीभेदवादिविदारिण्याः भेदवादिविदारिणीभ्याम् भेदवादिविदारिणीभ्यः
षष्ठीभेदवादिविदारिण्याः भेदवादिविदारिण्योः भेदवादिविदारिणीनाम्
सप्तमीभेदवादिविदारिण्याम् भेदवादिविदारिण्योः भेदवादिविदारिणीषु

समास भेदवादिविदारिणि भेदवादिविदारिणी

अव्यय ॰भेदवादिविदारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria