Declension table of ?bhedasaha

Deva

MasculineSingularDualPlural
Nominativebhedasahaḥ bhedasahau bhedasahāḥ
Vocativebhedasaha bhedasahau bhedasahāḥ
Accusativebhedasaham bhedasahau bhedasahān
Instrumentalbhedasahena bhedasahābhyām bhedasahaiḥ bhedasahebhiḥ
Dativebhedasahāya bhedasahābhyām bhedasahebhyaḥ
Ablativebhedasahāt bhedasahābhyām bhedasahebhyaḥ
Genitivebhedasahasya bhedasahayoḥ bhedasahānām
Locativebhedasahe bhedasahayoḥ bhedasaheṣu

Compound bhedasaha -

Adverb -bhedasaham -bhedasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria