सुबन्तावली ?भेदसह

Roma

पुमान्एकद्विबहु
प्रथमाभेदसहः भेदसहौ भेदसहाः
सम्बोधनम्भेदसह भेदसहौ भेदसहाः
द्वितीयाभेदसहम् भेदसहौ भेदसहान्
तृतीयाभेदसहेन भेदसहाभ्याम् भेदसहैः भेदसहेभिः
चतुर्थीभेदसहाय भेदसहाभ्याम् भेदसहेभ्यः
पञ्चमीभेदसहात् भेदसहाभ्याम् भेदसहेभ्यः
षष्ठीभेदसहस्य भेदसहयोः भेदसहानाम्
सप्तमीभेदसहे भेदसहयोः भेदसहेषु

समास भेदसह

अव्यय ॰भेदसहम् ॰भेदसहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria