Declension table of ?bheṣajatā

Deva

FeminineSingularDualPlural
Nominativebheṣajatā bheṣajate bheṣajatāḥ
Vocativebheṣajate bheṣajate bheṣajatāḥ
Accusativebheṣajatām bheṣajate bheṣajatāḥ
Instrumentalbheṣajatayā bheṣajatābhyām bheṣajatābhiḥ
Dativebheṣajatāyai bheṣajatābhyām bheṣajatābhyaḥ
Ablativebheṣajatāyāḥ bheṣajatābhyām bheṣajatābhyaḥ
Genitivebheṣajatāyāḥ bheṣajatayoḥ bheṣajatānām
Locativebheṣajatāyām bheṣajatayoḥ bheṣajatāsu

Adverb -bheṣajatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria