सुबन्तावली ?भेषजता

Roma

स्त्रीएकद्विबहु
प्रथमाभेषजता भेषजते भेषजताः
सम्बोधनम्भेषजते भेषजते भेषजताः
द्वितीयाभेषजताम् भेषजते भेषजताः
तृतीयाभेषजतया भेषजताभ्याम् भेषजताभिः
चतुर्थीभेषजतायै भेषजताभ्याम् भेषजताभ्यः
पञ्चमीभेषजतायाः भेषजताभ्याम् भेषजताभ्यः
षष्ठीभेषजतायाः भेषजतयोः भेषजतानाम्
सप्तमीभेषजतायाम् भेषजतयोः भेषजतासु

अव्यय ॰भेषजतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria