Declension table of ?bhayaviplutā

Deva

FeminineSingularDualPlural
Nominativebhayaviplutā bhayaviplute bhayaviplutāḥ
Vocativebhayaviplute bhayaviplute bhayaviplutāḥ
Accusativebhayaviplutām bhayaviplute bhayaviplutāḥ
Instrumentalbhayaviplutayā bhayaviplutābhyām bhayaviplutābhiḥ
Dativebhayaviplutāyai bhayaviplutābhyām bhayaviplutābhyaḥ
Ablativebhayaviplutāyāḥ bhayaviplutābhyām bhayaviplutābhyaḥ
Genitivebhayaviplutāyāḥ bhayaviplutayoḥ bhayaviplutānām
Locativebhayaviplutāyām bhayaviplutayoḥ bhayaviplutāsu

Adverb -bhayaviplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria