सुबन्तावली ?भयविप्लुता

Roma

स्त्रीएकद्विबहु
प्रथमाभयविप्लुता भयविप्लुते भयविप्लुताः
सम्बोधनम्भयविप्लुते भयविप्लुते भयविप्लुताः
द्वितीयाभयविप्लुताम् भयविप्लुते भयविप्लुताः
तृतीयाभयविप्लुतया भयविप्लुताभ्याम् भयविप्लुताभिः
चतुर्थीभयविप्लुतायै भयविप्लुताभ्याम् भयविप्लुताभ्यः
पञ्चमीभयविप्लुतायाः भयविप्लुताभ्याम् भयविप्लुताभ्यः
षष्ठीभयविप्लुतायाः भयविप्लुतयोः भयविप्लुतानाम्
सप्तमीभयविप्लुतायाम् भयविप्लुतयोः भयविप्लुतासु

अव्यय ॰भयविप्लुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria