Declension table of ?bhayavihvala

Deva

MasculineSingularDualPlural
Nominativebhayavihvalaḥ bhayavihvalau bhayavihvalāḥ
Vocativebhayavihvala bhayavihvalau bhayavihvalāḥ
Accusativebhayavihvalam bhayavihvalau bhayavihvalān
Instrumentalbhayavihvalena bhayavihvalābhyām bhayavihvalaiḥ bhayavihvalebhiḥ
Dativebhayavihvalāya bhayavihvalābhyām bhayavihvalebhyaḥ
Ablativebhayavihvalāt bhayavihvalābhyām bhayavihvalebhyaḥ
Genitivebhayavihvalasya bhayavihvalayoḥ bhayavihvalānām
Locativebhayavihvale bhayavihvalayoḥ bhayavihvaleṣu

Compound bhayavihvala -

Adverb -bhayavihvalam -bhayavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria