सुबन्तावली ?भयविह्वल

Roma

पुमान्एकद्विबहु
प्रथमाभयविह्वलः भयविह्वलौ भयविह्वलाः
सम्बोधनम्भयविह्वल भयविह्वलौ भयविह्वलाः
द्वितीयाभयविह्वलम् भयविह्वलौ भयविह्वलान्
तृतीयाभयविह्वलेन भयविह्वलाभ्याम् भयविह्वलैः भयविह्वलेभिः
चतुर्थीभयविह्वलाय भयविह्वलाभ्याम् भयविह्वलेभ्यः
पञ्चमीभयविह्वलात् भयविह्वलाभ्याम् भयविह्वलेभ्यः
षष्ठीभयविह्वलस्य भयविह्वलयोः भयविह्वलानाम्
सप्तमीभयविह्वले भयविह्वलयोः भयविह्वलेषु

समास भयविह्वल

अव्यय ॰भयविह्वलम् ॰भयविह्वलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria