Declension table of ?bhayatrātṛ

Deva

MasculineSingularDualPlural
Nominativebhayatrātā bhayatrātārau bhayatrātāraḥ
Vocativebhayatrātaḥ bhayatrātārau bhayatrātāraḥ
Accusativebhayatrātāram bhayatrātārau bhayatrātṝn
Instrumentalbhayatrātrā bhayatrātṛbhyām bhayatrātṛbhiḥ
Dativebhayatrātre bhayatrātṛbhyām bhayatrātṛbhyaḥ
Ablativebhayatrātuḥ bhayatrātṛbhyām bhayatrātṛbhyaḥ
Genitivebhayatrātuḥ bhayatrātroḥ bhayatrātṝṇām
Locativebhayatrātari bhayatrātroḥ bhayatrātṛṣu

Compound bhayatrātṛ -

Adverb -bhayatrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria